Original

स एव सुभगो भूत्वा पुनर्भवति दुर्भगः ।व्यापत्तिं कर्मणां दृष्ट्वा जुगुप्सन्ति जनाः सदा ॥ ३४ ॥

Segmented

स एव सुभगो भूत्वा पुनः भवति दुर्भगः व्यापत्तिम् कर्मणाम् दृष्ट्वा जुगुप्सन्ति जनाः सदा

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
एव एव pos=i
सुभगो सुभग pos=a,g=m,c=1,n=s
भूत्वा भू pos=vi
पुनः पुनर् pos=i
भवति भू pos=v,p=3,n=s,l=lat
दुर्भगः दुर्भग pos=a,g=m,c=1,n=s
व्यापत्तिम् व्यापत्ति pos=n,g=f,c=2,n=s
कर्मणाम् कर्मन् pos=n,g=n,c=6,n=p
दृष्ट्वा दृश् pos=vi
जुगुप्सन्ति जुगुप्स् pos=v,p=3,n=p,l=lat
जनाः जन pos=n,g=m,c=1,n=p
सदा सदा pos=i