Original

दानं भूताभयस्याहुः सर्वदानेभ्य उत्तमम् ।ब्रवीमि ते सत्यमिदं श्रद्दधस्व च जाजले ॥ ३३ ॥

Segmented

दानम् भूत-अभयस्य आहुः सर्व-दानेभ्यः उत्तमम् ब्रवीमि ते सत्यम् इदम् श्रद्दधस्व च जाजले

Analysis

Word Lemma Parse
दानम् दान pos=n,g=n,c=2,n=s
भूत भूत pos=n,comp=y
अभयस्य अभय pos=n,g=n,c=6,n=s
आहुः अह् pos=v,p=3,n=p,l=lit
सर्व सर्व pos=n,comp=y
दानेभ्यः दान pos=n,g=n,c=5,n=p
उत्तमम् उत्तम pos=a,g=n,c=2,n=s
ब्रवीमि ब्रू pos=v,p=1,n=s,l=lat
ते त्वद् pos=n,g=,c=6,n=s
सत्यम् सत्य pos=n,g=n,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
श्रद्दधस्व श्रद्धा pos=v,p=2,n=s,l=lot
pos=i
जाजले जाजलि pos=n,g=m,c=8,n=s