Original

यस्मादुद्विजते लोकः सर्पाद्वेश्मगतादिव ।न स धर्ममवाप्नोति इह लोके परत्र च ॥ ३१ ॥

Segmented

यस्माद् उद्विजते लोकः सर्पाद् वेश्म-गतात् इव न स धर्मम् अवाप्नोति इह लोके परत्र च

Analysis

Word Lemma Parse
यस्माद् यद् pos=n,g=m,c=5,n=s
उद्विजते उद्विज् pos=v,p=3,n=s,l=lat
लोकः लोक pos=n,g=m,c=1,n=s
सर्पाद् सर्प pos=n,g=m,c=5,n=s
वेश्म वेश्मन् pos=n,comp=y
गतात् गम् pos=va,g=m,c=5,n=s,f=part
इव इव pos=i
pos=i
तद् pos=n,g=m,c=1,n=s
धर्मम् धर्म pos=n,g=m,c=2,n=s
अवाप्नोति अवाप् pos=v,p=3,n=s,l=lat
इह इह pos=i
लोके लोक pos=n,g=m,c=7,n=s
परत्र परत्र pos=i
pos=i