Original

अध्यगा नैष्ठिकीं बुद्धिं कुतस्त्वामिदमागतम् ।एतदाचक्ष्व मे सर्वं निखिलेन महामते ॥ ३ ॥

Segmented

अध्यगा नैष्ठिकीम् बुद्धिम् कुतस् त्वा इदम् आगतम् एतद् आचक्ष्व मे सर्वम् निखिलेन महामते

Analysis

Word Lemma Parse
अध्यगा अधिगा pos=v,p=2,n=s,l=lun
नैष्ठिकीम् नैष्ठिक pos=a,g=f,c=2,n=s
बुद्धिम् बुद्धि pos=n,g=f,c=2,n=s
कुतस् कुतस् pos=i
त्वा त्वद् pos=n,g=,c=2,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
आगतम् आगम् pos=va,g=n,c=1,n=s,f=part
एतद् एतद् pos=n,g=n,c=2,n=s
आचक्ष्व आचक्ष् pos=v,p=2,n=s,l=lan
मे मद् pos=n,g=,c=6,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
निखिलेन निखिलेन pos=i
महामते महामति pos=a,g=m,c=8,n=s