Original

लोके यः सर्वभूतेभ्यो ददात्यभयदक्षिणाम् ।स सर्वयज्ञैरीजानः प्राप्नोत्यभयदक्षिणाम् ।न भूतानामहिंसाया ज्यायान्धर्मोऽस्ति कश्चन ॥ २९ ॥

Segmented

लोके यः सर्व-भूतेभ्यः ददाति अभय-दक्षिणाम् स सर्व-यज्ञैः ईजानः प्राप्नोति अभय-दक्षिणाम् न भूतानाम् अहिंसाया ज्यायान् धर्मो ऽस्ति कश्चन

Analysis

Word Lemma Parse
लोके लोक pos=n,g=m,c=7,n=s
यः यद् pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
भूतेभ्यः भूत pos=n,g=n,c=4,n=p
ददाति दा pos=v,p=3,n=s,l=lat
अभय अभय pos=n,comp=y
दक्षिणाम् दक्षिणा pos=n,g=f,c=2,n=s
तद् pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
यज्ञैः यज्ञ pos=n,g=m,c=3,n=p
ईजानः यज् pos=va,g=m,c=1,n=s,f=part
प्राप्नोति प्राप् pos=v,p=3,n=s,l=lat
अभय अभय pos=n,comp=y
दक्षिणाम् दक्षिणा pos=n,g=f,c=2,n=s
pos=i
भूतानाम् भूत pos=n,g=n,c=6,n=p
अहिंसाया अहिंसा pos=n,g=f,c=5,n=s
ज्यायान् ज्यायस् pos=a,g=m,c=1,n=s
धर्मो धर्म pos=n,g=m,c=1,n=s
ऽस्ति अस् pos=v,p=3,n=s,l=lat
कश्चन कश्चन pos=n,g=m,c=1,n=s