Original

तपोभिर्यज्ञदानैश्च वाक्यैः प्रज्ञाश्रितैस्तथा ।प्राप्नोत्यभयदानस्य यद्यत्फलमिहाश्नुते ॥ २८ ॥

Segmented

तपोभिः यज्ञ-दानैः च वाक्यैः प्रज्ञा-आश्रितैः तथा प्राप्नोति अभय-दानस्य यद् यत् फलम् इह अश्नुते

Analysis

Word Lemma Parse
तपोभिः तपस् pos=n,g=n,c=3,n=p
यज्ञ यज्ञ pos=n,comp=y
दानैः दान pos=n,g=n,c=3,n=p
pos=i
वाक्यैः वाक्य pos=n,g=n,c=3,n=p
प्रज्ञा प्रज्ञा pos=n,comp=y
आश्रितैः आश्रि pos=va,g=n,c=3,n=p,f=part
तथा तथा pos=i
प्राप्नोति प्राप् pos=v,p=3,n=s,l=lat
अभय अभय pos=n,comp=y
दानस्य दान pos=n,g=n,c=6,n=s
यद् यद् pos=n,g=n,c=2,n=s
यत् यद् pos=n,g=n,c=2,n=s
फलम् फल pos=n,g=n,c=2,n=s
इह इह pos=i
अश्नुते अश् pos=v,p=3,n=s,l=lat