Original

यस्मादुद्विजते विद्वन्सर्वलोको वृकादिव ।क्रोशतस्तीरमासाद्य यथा सर्वे जलेचराः ॥ २६ ॥

Segmented

यस्माद् उद्विजते विद्वन् सर्व-लोकः वृकाद् इव क्रुः तीरम् आसाद्य यथा सर्वे जलेचराः

Analysis

Word Lemma Parse
यस्माद् यद् pos=n,g=m,c=5,n=s
उद्विजते उद्विज् pos=v,p=3,n=s,l=lat
विद्वन् विद्वस् pos=a,g=m,c=8,n=s
सर्व सर्व pos=n,comp=y
लोकः लोक pos=n,g=m,c=1,n=s
वृकाद् वृक pos=n,g=m,c=5,n=s
इव इव pos=i
क्रुः क्रुश् pos=va,g=m,c=5,n=s,f=part
तीरम् तीर pos=n,g=n,c=2,n=s
आसाद्य आसादय् pos=vi
यथा यथा pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
जलेचराः जलेचर pos=n,g=m,c=1,n=p