Original

यस्मान्नोद्विजते भूतं जातु किंचित्कथंचन ।अभयं सर्वभूतेभ्यः स प्राप्नोति सदा मुने ॥ २५ ॥

Segmented

यस्मात् न उद्विजते भूतम् जातु किंचित् कथंचन अभयम् सर्व-भूतेभ्यः स प्राप्नोति सदा मुने

Analysis

Word Lemma Parse
यस्मात् यद् pos=n,g=m,c=5,n=s
pos=i
उद्विजते उद्विज् pos=v,p=3,n=s,l=lat
भूतम् भूत pos=n,g=n,c=1,n=s
जातु जातु pos=i
किंचित् कश्चित् pos=n,g=n,c=1,n=s
कथंचन कथंचन pos=i
अभयम् अभय pos=n,g=n,c=2,n=s
सर्व सर्व pos=n,comp=y
भूतेभ्यः भूत pos=n,g=n,c=5,n=p
तद् pos=n,g=m,c=1,n=s
प्राप्नोति प्राप् pos=v,p=3,n=s,l=lat
सदा सदा pos=i
मुने मुनि pos=n,g=m,c=8,n=s