Original

तत्रापराणि दारूणि संसृज्यन्ते ततस्ततः ।तृणकाष्ठकरीषाणि कदा चिन्नसमीक्षया ।एवमेवायमाचारः प्रादुर्भूतो यतस्ततः ॥ २४ ॥

Segmented

तत्र अपराणि दारूणि संसृज्यन्ते ततस् ततस् तृण-काष्ठ-करीषानि एवम् एव अयम् आचारः प्रादुर्भूतो यतस् ततस्

Analysis

Word Lemma Parse
तत्र तत्र pos=i
अपराणि अपर pos=n,g=n,c=1,n=p
दारूणि दारु pos=n,g=n,c=1,n=p
संसृज्यन्ते संसृज् pos=v,p=3,n=p,l=lat
ततस् ततस् pos=i
ततस् ततस् pos=i
तृण तृण pos=n,comp=y
काष्ठ काष्ठ pos=n,comp=y
करीषानि करीष pos=n,g=n,c=1,n=p
एवम् एवम् pos=i
एव एव pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
आचारः आचार pos=n,g=m,c=1,n=s
प्रादुर्भूतो प्रादुर्भू pos=va,g=m,c=1,n=s,f=part
यतस् यतस् pos=i
ततस् ततस् pos=i