Original

नद्यां यथा चेह काष्ठमुह्यमानं यदृच्छया ।यदृच्छयैव काष्ठेन संधिं गच्छेत केनचित् ॥ २३ ॥

Segmented

नद्याम् यथा च इह काष्ठम् उह्यमानम् यदृच्छया यदृच्छया एव काष्ठेन संधिम् गच्छेत केनचित्

Analysis

Word Lemma Parse
नद्याम् नदी pos=n,g=f,c=7,n=s
यथा यथा pos=i
pos=i
इह इह pos=i
काष्ठम् काष्ठ pos=n,g=n,c=1,n=s
उह्यमानम् वह् pos=va,g=n,c=1,n=s,f=part
यदृच्छया यदृच्छा pos=n,g=f,c=3,n=s
यदृच्छया यदृच्छा pos=n,g=f,c=3,n=s
एव एव pos=i
काष्ठेन काष्ठ pos=n,g=n,c=3,n=s
संधिम् संधि pos=n,g=m,c=2,n=s
गच्छेत गम् pos=v,p=3,n=s,l=vidhilin
केनचित् कश्चित् pos=n,g=n,c=3,n=s