Original

आचाराज्जाजले प्राज्ञः क्षिप्रं धर्ममवाप्नुयात् ।एवं यः साधुभिर्दान्तश्चरेदद्रोहचेतसा ॥ २२ ॥

Segmented

आचारात् जाजलि प्राज्ञः क्षिप्रम् धर्मम् अवाप्नुयात् एवम् यः साधुभिः दान्तः चरेत् अद्रोह-चेतसा

Analysis

Word Lemma Parse
आचारात् आचार pos=n,g=m,c=5,n=s
जाजलि जाजलि pos=n,g=m,c=8,n=s
प्राज्ञः प्राज्ञ pos=a,g=m,c=1,n=s
क्षिप्रम् क्षिप्रम् pos=i
धर्मम् धर्म pos=n,g=m,c=2,n=s
अवाप्नुयात् अवाप् pos=v,p=3,n=s,l=vidhilin
एवम् एवम् pos=i
यः यद् pos=n,g=m,c=1,n=s
साधुभिः साधु pos=a,g=m,c=3,n=p
दान्तः दम् pos=va,g=m,c=1,n=s,f=part
चरेत् चर् pos=v,p=3,n=s,l=vidhilin
अद्रोह अद्रोह pos=n,comp=y
चेतसा चेतस् pos=n,g=n,c=3,n=s