Original

प्रनष्टः शाश्वतो धर्मः सदाचारेण मोहितः ।तेन वैद्यस्तपस्वी वा बलवान्वा विमोह्यते ॥ २१ ॥

Segmented

प्रनष्टः शाश्वतो धर्मः सत्-आचारेन मोहितः तेन वैद्यः तपस्वी वा बलवान् वा विमोह्यते

Analysis

Word Lemma Parse
प्रनष्टः प्रणश् pos=va,g=m,c=1,n=s,f=part
शाश्वतो शाश्वत pos=a,g=m,c=1,n=s
धर्मः धर्म pos=n,g=m,c=1,n=s
सत् सत् pos=a,comp=y
आचारेन आचार pos=n,g=m,c=3,n=s
मोहितः मोहय् pos=va,g=m,c=1,n=s,f=part
तेन तद् pos=n,g=m,c=3,n=s
वैद्यः वैद्य pos=n,g=m,c=1,n=s
तपस्वी तपस्विन् pos=n,g=m,c=1,n=s
वा वा pos=i
बलवान् बलवत् pos=a,g=m,c=1,n=s
वा वा pos=i
विमोह्यते विमोहय् pos=v,p=3,n=s,l=lat