Original

विक्रीणानः सर्वरसान्सर्वगन्धांश्च वाणिज ।वनस्पतीनोषधीश्च तेषां मूलफलानि च ॥ २ ॥

Segmented

विक्रीणानः सर्व-रसान् सर्व-गन्धान् च वाणिज वनस्पतीन् ओषधीः च तेषाम् मूल-फलानि च

Analysis

Word Lemma Parse
विक्रीणानः विक्री pos=va,g=m,c=1,n=s,f=part
सर्व सर्व pos=n,comp=y
रसान् रस pos=n,g=m,c=2,n=p
सर्व सर्व pos=n,comp=y
गन्धान् गन्ध pos=n,g=m,c=2,n=p
pos=i
वाणिज वाणिज pos=n,g=m,c=8,n=s
वनस्पतीन् वनस्पति pos=n,g=m,c=2,n=p
ओषधीः ओषधि pos=n,g=f,c=2,n=p
pos=i
तेषाम् तद् pos=n,g=m,c=6,n=p
मूल मूल pos=n,comp=y
फलानि फल pos=n,g=n,c=2,n=p
pos=i