Original

यस्मादुद्विजते लोकः सर्वो मृत्युमुखादिव ।वाक्क्रूराद्दण्डपारुष्यात्स प्राप्नोति महद्भयम् ॥ १९ ॥

Segmented

यस्माद् उद्विजते लोकः सर्वो मृत्यु-मुखात् इव दण्ड-पारुष्यात् स प्राप्नोति महद् भयम्

Analysis

Word Lemma Parse
यस्माद् यद् pos=n,g=m,c=5,n=s
उद्विजते उद्विज् pos=v,p=3,n=s,l=lat
लोकः लोक pos=n,g=m,c=1,n=s
सर्वो सर्व pos=n,g=m,c=1,n=s
मृत्यु मृत्यु pos=n,comp=y
मुखात् मुख pos=n,g=n,c=5,n=s
इव इव pos=i
दण्ड दण्ड pos=n,comp=y
पारुष्यात् पारुष्य pos=n,g=n,c=5,n=s
तद् pos=n,g=m,c=1,n=s
प्राप्नोति प्राप् pos=v,p=3,n=s,l=lat
महद् महत् pos=a,g=n,c=2,n=s
भयम् भय pos=n,g=n,c=2,n=s