Original

न भूतो न भविष्यश्च न च धर्मोऽस्ति कश्चन ।योऽभयः सर्वभूतानां स प्राप्नोत्यभयं पदम् ॥ १८ ॥

Segmented

न भूतो न भविष्यः च न च धर्मो ऽस्ति कश्चन यो ऽभयः सर्व-भूतानाम् स प्राप्नोति अभयम् पदम्

Analysis

Word Lemma Parse
pos=i
भूतो भू pos=va,g=m,c=1,n=s,f=part
pos=i
भविष्यः भविष्य pos=a,g=m,c=1,n=s
pos=i
pos=i
pos=i
धर्मो धर्म pos=n,g=m,c=1,n=s
ऽस्ति अस् pos=v,p=3,n=s,l=lat
कश्चन कश्चन pos=n,g=m,c=1,n=s
यो यद् pos=n,g=m,c=1,n=s
ऽभयः अभय pos=a,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
भूतानाम् भूत pos=n,g=n,c=6,n=p
तद् pos=n,g=m,c=1,n=s
प्राप्नोति प्राप् pos=v,p=3,n=s,l=lat
अभयम् अभय pos=a,g=n,c=2,n=s
पदम् पद pos=n,g=n,c=2,n=s