Original

यदा चायं न बिभेति यदा चास्मान्न बिभ्यति ।यदा नेच्छति न द्वेष्टि तदा सिध्यति वै द्विजः ॥ १६ ॥

Segmented

यदा च अयम् न बिभेति यदा च अस्मात् न बिभ्यति यदा न इच्छति न द्वेष्टि तदा सिध्यति वै द्विजः

Analysis

Word Lemma Parse
यदा यदा pos=i
pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
pos=i
बिभेति भी pos=v,p=3,n=s,l=lat
यदा यदा pos=i
pos=i
अस्मात् इदम् pos=n,g=m,c=5,n=s
pos=i
बिभ्यति भी pos=v,p=3,n=p,l=lat
यदा यदा pos=i
pos=i
इच्छति इष् pos=v,p=3,n=s,l=lat
pos=i
द्वेष्टि द्विष् pos=v,p=3,n=s,l=lat
तदा तदा pos=i
सिध्यति सिध् pos=v,p=3,n=s,l=lat
वै वै pos=i
द्विजः द्विज pos=n,g=m,c=1,n=s