Original

यथा वृद्धातुरकृशा निःस्पृहा विषयान्प्रति ।तथार्थकामभोगेषु ममापि विगता स्पृहा ॥ १५ ॥

Segmented

यथा वृद्ध-आतुर-कृशाः निःस्पृहा विषयान् प्रति तथा अर्थ-काम-भोगेषु मे अपि विगता स्पृहा

Analysis

Word Lemma Parse
यथा यथा pos=i
वृद्ध वृद्ध pos=n,comp=y
आतुर आतुर pos=a,comp=y
कृशाः कृश pos=a,g=m,c=1,n=p
निःस्पृहा निःस्पृह pos=a,g=m,c=1,n=p
विषयान् विषय pos=n,g=m,c=2,n=p
प्रति प्रति pos=i
तथा तथा pos=i
अर्थ अर्थ pos=n,comp=y
काम काम pos=n,comp=y
भोगेषु भोग pos=n,g=m,c=7,n=p
मे मद् pos=n,g=,c=6,n=s
अपि अपि pos=i
विगता विगम् pos=va,g=f,c=1,n=s,f=part
स्पृहा स्पृहा pos=n,g=f,c=1,n=s