Original

यथान्धबधिरोन्मत्ता उच्छ्वासपरमाः सदा ।देवैरपिहितद्वाराः सोपमा पश्यतो मम ॥ १४ ॥

Segmented

यथा अन्ध-बधिर-उन्मत्ताः उच्छ्वास-परमाः सदा देवैः अपिहित-द्वाराः सा उपमा पश्यतो मम

Analysis

Word Lemma Parse
यथा यथा pos=i
अन्ध अन्ध pos=a,comp=y
बधिर बधिर pos=a,comp=y
उन्मत्ताः उन्मद् pos=va,g=m,c=1,n=p,f=part
उच्छ्वास उच्छ्वास pos=n,comp=y
परमाः परम pos=a,g=m,c=1,n=p
सदा सदा pos=i
देवैः देव pos=n,g=m,c=3,n=p
अपिहित अपिधा pos=va,comp=y,f=part
द्वाराः द्वार pos=n,g=m,c=1,n=p
सा तद् pos=n,g=f,c=1,n=s
उपमा उपमा pos=n,g=f,c=1,n=s
पश्यतो दृश् pos=va,g=m,c=6,n=s,f=part
मम मद् pos=n,g=,c=6,n=s