Original

इति मां त्वं विजानीहि सर्वलोकस्य जाजले ।समं मतिमतां श्रेष्ठ समलोष्टाश्मकाञ्चनम् ॥ १३ ॥

Segmented

इति माम् त्वम् विजानीहि सर्व-लोकस्य जाजले समम् मतिमताम् श्रेष्ठ सम-लोष्ट-अश्म-काञ्चनम्

Analysis

Word Lemma Parse
इति इति pos=i
माम् मद् pos=n,g=,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
विजानीहि विज्ञा pos=v,p=2,n=s,l=lot
सर्व सर्व pos=n,comp=y
लोकस्य लोक pos=n,g=m,c=6,n=s
जाजले जाजलि pos=n,g=m,c=8,n=s
समम् सम pos=n,g=m,c=2,n=s
मतिमताम् मतिमत् pos=a,g=m,c=6,n=p
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
सम सम pos=n,comp=y
लोष्ट लोष्ट pos=n,comp=y
अश्म अश्मन् pos=n,comp=y
काञ्चनम् काञ्चन pos=n,g=m,c=2,n=s