Original

इष्टानिष्टविमुक्तस्य प्रीतिरागबहिष्कृतः ।तुला मे सर्वभूतेषु समा तिष्ठति जाजले ॥ १२ ॥

Segmented

इष्ट-अनिष्ट-विमुक्तस्य प्रीति-राग-बहिष्कृतः तुला मे सर्व-भूतेषु समा तिष्ठति जाजले

Analysis

Word Lemma Parse
इष्ट इष् pos=va,comp=y,f=part
अनिष्ट अनिष्ट pos=a,comp=y
विमुक्तस्य विमुच् pos=va,g=m,c=6,n=s,f=part
प्रीति प्रीति pos=n,comp=y
राग राग pos=n,comp=y
बहिष्कृतः बहिष्कृ pos=va,g=m,c=1,n=s,f=part
तुला तुला pos=n,g=f,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
सर्व सर्व pos=n,comp=y
भूतेषु भूत pos=n,g=n,c=7,n=p
समा सम pos=n,g=f,c=1,n=s
तिष्ठति स्था pos=v,p=3,n=s,l=lat
जाजले जाजलि pos=n,g=m,c=8,n=s