Original

नानुरुध्ये विरुध्ये वा न द्वेष्मि न च कामये ।समोऽस्मि सर्वभूतेषु पश्य मे जाजले व्रतम् ॥ ११ ॥

Segmented

न अनुरुध्ये विरुध्ये वा न द्वेष्मि न च कामये समो ऽस्मि सर्व-भूतेषु पश्य मे जाजले व्रतम्

Analysis

Word Lemma Parse
pos=i
अनुरुध्ये अनुरुध् pos=v,p=1,n=s,l=lat
विरुध्ये विरुध् pos=v,p=1,n=s,l=lat
वा वा pos=i
pos=i
द्वेष्मि द्विष् pos=v,p=1,n=s,l=lat
pos=i
pos=i
कामये कामय् pos=v,p=1,n=s,l=lat
समो सम pos=n,g=m,c=1,n=s
ऽस्मि अस् pos=v,p=1,n=s,l=lat
सर्व सर्व pos=n,comp=y
भूतेषु भूत pos=n,g=n,c=7,n=p
पश्य पश् pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s
जाजले जाजलि pos=n,g=m,c=8,n=s
व्रतम् व्रत pos=n,g=n,c=2,n=s