Original

भीष्म उवाच ।इत्युक्तः स तदा तेन तुलाधारेण धीमता ।प्रोवाच वचनं धीमाञ्जाजलिर्जपतां वरः ॥ १ ॥

Segmented

भीष्म उवाच इति उक्तवान् स तदा तेन तुलाधारेण धीमता प्रोवाच वचनम् धीमाञ् जाजलिः जपताम् वरः

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
इति इति pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
तदा तदा pos=i
तेन तद् pos=n,g=m,c=3,n=s
तुलाधारेण तुलाधार pos=n,g=m,c=3,n=s
धीमता धीमत् pos=a,g=m,c=3,n=s
प्रोवाच प्रवच् pos=v,p=3,n=s,l=lit
वचनम् वचन pos=n,g=n,c=2,n=s
धीमाञ् धीमत् pos=a,g=m,c=1,n=s
जाजलिः जाजलि pos=n,g=m,c=1,n=s
जपताम् जप् pos=va,g=m,c=6,n=p,f=part
वरः वर pos=a,g=m,c=1,n=s