Original

दृश्यते धर्मरूपेण अधर्मं प्राकृतश्चरन् ।धर्मं चाधर्मरूपेण कश्चिदप्राकृतश्चरन् ॥ ६ ॥

Segmented

दृश्यते धर्म-रूपेण अधर्मम् प्राकृतः चरन् धर्मम् च अधर्म-रूपेण कश्चिद् अप्राकृतः चरन्

Analysis

Word Lemma Parse
दृश्यते दृश् pos=v,p=3,n=s,l=lat
धर्म धर्म pos=n,comp=y
रूपेण रूप pos=n,g=n,c=3,n=s
अधर्मम् अधर्म pos=n,g=m,c=2,n=s
प्राकृतः प्राकृत pos=a,g=m,c=1,n=s
चरन् चर् pos=va,g=m,c=1,n=s,f=part
धर्मम् धर्म pos=n,g=m,c=2,n=s
pos=i
अधर्म अधर्म pos=n,comp=y
रूपेण रूप pos=n,g=n,c=3,n=s
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
अप्राकृतः अप्राकृत pos=a,g=m,c=1,n=s
चरन् चर् pos=va,g=m,c=1,n=s,f=part