Original

सदाचारो मतो धर्मः सन्तस्त्वाचारलक्षणाः ।साध्यासाध्यं कथं शक्यं सदाचारो ह्यलक्षणम् ॥ ५ ॥

Segmented

सत्-आचारः मतो धर्मः सन्तः तु आचार-लक्षणाः साध्य-असाध्यम् कथम् शक्यम् सत्-आचारः हि अलक्षणम्

Analysis

Word Lemma Parse
सत् सत् pos=a,comp=y
आचारः आचार pos=n,g=m,c=1,n=s
मतो मन् pos=va,g=m,c=1,n=s,f=part
धर्मः धर्म pos=n,g=m,c=1,n=s
सन्तः सत् pos=a,g=m,c=1,n=p
तु तु pos=i
आचार आचार pos=n,comp=y
लक्षणाः लक्षण pos=n,g=m,c=1,n=p
साध्य साधय् pos=va,comp=y,f=krtya
असाध्यम् असाध्य pos=a,g=n,c=1,n=s
कथम् कथम् pos=i
शक्यम् शक्य pos=a,g=n,c=1,n=s
सत् सत् pos=a,comp=y
आचारः आचार pos=n,g=m,c=1,n=s
हि हि pos=i
अलक्षणम् अलक्षण pos=a,g=n,c=1,n=s