Original

अन्यो धर्मः समस्थस्य विषमस्थस्य चापरः ।आपदस्तु कथं शक्याः परिपाठेन वेदितुम् ॥ ४ ॥

Segmented

अन्यो धर्मः सम-स्थस्य विषम-स्थस्य च अपरः आपद् तु कथम् शक्याः परिपाठेन वेदितुम्

Analysis

Word Lemma Parse
अन्यो अन्य pos=n,g=m,c=1,n=s
धर्मः धर्म pos=n,g=m,c=1,n=s
सम सम pos=n,comp=y
स्थस्य स्थ pos=a,g=m,c=6,n=s
विषम विषम pos=a,comp=y
स्थस्य स्थ pos=a,g=m,c=6,n=s
pos=i
अपरः अपर pos=n,g=m,c=1,n=s
आपद् आपद् pos=n,g=f,c=1,n=p
तु तु pos=i
कथम् कथम् pos=i
शक्याः शक्य pos=a,g=f,c=1,n=p
परिपाठेन परिपाठ pos=n,g=m,c=3,n=s
वेदितुम् विद् pos=vi