Original

चिराभिपन्नः कविभिः पूर्वं धर्म उदाहृतः ।तेनाचारेण पूर्वेण संस्था भवति शाश्वती ॥ २० ॥

Segmented

चिर-अभिपन्नः कविभिः पूर्वम् धर्म उदाहृतः तेन आचारेन पूर्वेण संस्था भवति शाश्वती

Analysis

Word Lemma Parse
चिर चिर pos=a,comp=y
अभिपन्नः अभिपद् pos=va,g=m,c=1,n=s,f=part
कविभिः कवि pos=n,g=m,c=3,n=p
पूर्वम् पूर्वम् pos=i
धर्म धर्म pos=n,g=m,c=1,n=s
उदाहृतः उदाहृ pos=va,g=m,c=1,n=s,f=part
तेन तद् pos=n,g=m,c=3,n=s
आचारेन आचार pos=n,g=m,c=3,n=s
पूर्वेण पूर्व pos=n,g=m,c=3,n=s
संस्था संस्था pos=n,g=f,c=1,n=s
भवति भू pos=v,p=3,n=s,l=lat
शाश्वती शाश्वत pos=a,g=f,c=1,n=s