Original

भूयांसो हृदये ये मे प्रश्नास्ते व्याहृतास्त्वया ।इममन्यं प्रवक्ष्यामि न राजन्विग्रहादिव ॥ २ ॥

Segmented

भूयांसो हृदये ये मे प्रश्नाः ते व्याहृताः त्वया इमम् अन्यम् प्रवक्ष्यामि न राजन् विग्रहाद् इव

Analysis

Word Lemma Parse
भूयांसो भूयस् pos=a,g=m,c=1,n=p
हृदये हृदय pos=n,g=n,c=7,n=s
ये यद् pos=n,g=m,c=1,n=p
मे मद् pos=n,g=,c=6,n=s
प्रश्नाः प्रश्न pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
व्याहृताः व्याहृ pos=va,g=m,c=1,n=p,f=part
त्वया त्वद् pos=n,g=,c=3,n=s
इमम् इदम् pos=n,g=m,c=2,n=s
अन्यम् अन्य pos=n,g=m,c=2,n=s
प्रवक्ष्यामि प्रवच् pos=v,p=1,n=s,l=lrt
pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
विग्रहाद् विग्रह pos=n,g=m,c=5,n=s
इव इव pos=i