Original

येनैवान्यः प्रभवति सोऽपरानपि बाधते ।आचाराणामनैकाग्र्यं सर्वेषामेव लक्षयेत् ॥ १९ ॥

Segmented

येन एव अन्यः प्रभवति सो ऽपरान् अपि बाधते आचाराणाम् अनैकाग्र्यम् सर्वेषाम् एव लक्षयेत्

Analysis

Word Lemma Parse
येन यद् pos=n,g=m,c=3,n=s
एव एव pos=i
अन्यः अन्य pos=n,g=m,c=1,n=s
प्रभवति प्रभू pos=v,p=3,n=s,l=lat
सो तद् pos=n,g=m,c=1,n=s
ऽपरान् अपर pos=n,g=m,c=2,n=p
अपि अपि pos=i
बाधते बाध् pos=v,p=3,n=s,l=lat
आचाराणाम् आचार pos=n,g=m,c=6,n=p
अनैकाग्र्यम् अनैकाग्र्य pos=n,g=n,c=2,n=s
सर्वेषाम् सर्व pos=n,g=m,c=6,n=p
एव एव pos=i
लक्षयेत् लक्षय् pos=v,p=3,n=s,l=vidhilin