Original

तेनैवान्यः प्रभवति सोऽपरं बाधते पुनः ।दृश्यते चैव स पुनस्तुल्यरूपो यदृच्छया ॥ १८ ॥

Segmented

तेन एव अन्यः प्रभवति सो ऽपरम् बाधते पुनः दृश्यते च एव स पुनः तुल्य-रूपः यदृच्छया

Analysis

Word Lemma Parse
तेन तेन pos=i
एव एव pos=i
अन्यः अन्य pos=n,g=m,c=1,n=s
प्रभवति प्रभू pos=v,p=3,n=s,l=lat
सो तद् pos=n,g=m,c=1,n=s
ऽपरम् अपर pos=n,g=m,c=2,n=s
बाधते बाध् pos=v,p=3,n=s,l=lat
पुनः पुनर् pos=i
दृश्यते दृश् pos=v,p=3,n=s,l=lat
pos=i
एव एव pos=i
तद् pos=n,g=m,c=1,n=s
पुनः पुनर् pos=i
तुल्य तुल्य pos=a,comp=y
रूपः रूप pos=n,g=m,c=1,n=s
यदृच्छया यदृच्छा pos=n,g=f,c=3,n=s