Original

महाजना ह्युपावृत्ता राजधर्मं समाश्रिताः ।न हि सर्वहितः कश्चिदाचारः संप्रदृश्यते ॥ १७ ॥

Segmented

महाजना हि उपावृत्ताः राज-धर्मम् समाश्रिताः न हि सर्व-हितः कश्चिद् आचारः सम्प्रदृश्यते

Analysis

Word Lemma Parse
महाजना महाजन pos=n,g=m,c=1,n=p
हि हि pos=i
उपावृत्ताः उपावृत् pos=va,g=m,c=1,n=p,f=part
राज राजन् pos=n,comp=y
धर्मम् धर्म pos=n,g=m,c=2,n=s
समाश्रिताः समाश्रि pos=va,g=m,c=1,n=p,f=part
pos=i
हि हि pos=i
सर्व सर्व pos=n,comp=y
हितः हित pos=a,g=m,c=1,n=s
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
आचारः आचार pos=n,g=m,c=1,n=s
सम्प्रदृश्यते सम्प्रदृश् pos=v,p=3,n=s,l=lat