Original

धर्मो भवति स क्षिप्रं विलीनस्त्वेव साधुषु ।अन्ये तानाहुरुन्मत्तानपि चावहसन्त्युत ॥ १६ ॥

Segmented

धर्मो भवति स क्षिप्रम् विलीनः तु एव साधुषु अन्ये तान् आहुः उन्मत्तान् अपि च अवहसन्ति उत

Analysis

Word Lemma Parse
धर्मो धर्म pos=n,g=m,c=1,n=s
भवति भू pos=v,p=3,n=s,l=lat
तद् pos=n,g=m,c=1,n=s
क्षिप्रम् क्षिप्रम् pos=i
विलीनः विली pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
एव एव pos=i
साधुषु साधु pos=a,g=m,c=7,n=p
अन्ये अन्य pos=n,g=m,c=1,n=p
तान् तद् pos=n,g=m,c=2,n=p
आहुः अह् pos=v,p=3,n=p,l=lit
उन्मत्तान् उन्मद् pos=va,g=m,c=2,n=p,f=part
अपि अपि pos=i
pos=i
अवहसन्ति अवहस् pos=v,p=3,n=p,l=lat
उत उत pos=i