Original

कामादन्ये क्षयादन्ये कारणैरपरैस्तथा ।असन्तो हि वृथाचारं भजन्ते बहवोऽपरे ॥ १५ ॥

Segmented

कामाद् अन्ये क्षयाद् अन्ये कारणैः अपरैः तथा असन्तो हि वृथा आचारम् भजन्ते बहवो ऽपरे

Analysis

Word Lemma Parse
कामाद् काम pos=n,g=m,c=5,n=s
अन्ये अन्य pos=n,g=m,c=1,n=p
क्षयाद् क्षय pos=n,g=m,c=5,n=s
अन्ये अन्य pos=n,g=m,c=1,n=p
कारणैः कारण pos=n,g=n,c=3,n=p
अपरैः अपर pos=n,g=n,c=3,n=p
तथा तथा pos=i
असन्तो असत् pos=a,g=m,c=1,n=p
हि हि pos=i
वृथा वृथा pos=i
आचारम् आचार pos=n,g=m,c=2,n=s
भजन्ते भज् pos=v,p=3,n=p,l=lat
बहवो बहु pos=a,g=m,c=1,n=p
ऽपरे अपर pos=n,g=m,c=1,n=p