Original

निपानानीव गोभ्याशे क्षेत्रे कुल्येव भारत ।स्मृतोऽपि शाश्वतो धर्मो विप्रहीणो न दृश्यते ॥ १४ ॥

Segmented

निपानानि इव गो अभ्याशे क्षेत्रे कुल्या इव भारत स्मृतो ऽपि शाश्वतो धर्मो विप्रहीणो न दृश्यते

Analysis

Word Lemma Parse
निपानानि निपान pos=n,g=n,c=1,n=p
इव इव pos=i
गो गो pos=i
अभ्याशे अभ्याश pos=n,g=m,c=7,n=s
क्षेत्रे क्षेत्र pos=n,g=n,c=7,n=s
कुल्या कुल्या pos=n,g=f,c=1,n=s
इव इव pos=i
भारत भारत pos=n,g=m,c=8,n=s
स्मृतो स्मृ pos=va,g=m,c=1,n=s,f=part
ऽपि अपि pos=i
शाश्वतो शाश्वत pos=a,g=m,c=1,n=s
धर्मो धर्म pos=n,g=m,c=1,n=s
विप्रहीणो विप्रहा pos=va,g=m,c=1,n=s,f=part
pos=i
दृश्यते दृश् pos=v,p=3,n=s,l=lat