Original

विद्म चैवं न वा विद्म शक्यं वा वेदितुं न वा ।अणीयान्क्षुरधाराया गरीयान्पर्वतादपि ॥ १२ ॥

Segmented

विद्म च एवम् न वा विद्म शक्यम् वा वेदितुम् न वा अणीयान् क्षुर-धारायाः गरीयान् पर्वताद् अपि

Analysis

Word Lemma Parse
विद्म विद् pos=v,p=1,n=p,l=lit
pos=i
एवम् एवम् pos=i
pos=i
वा वा pos=i
विद्म विद् pos=v,p=1,n=p,l=lit
शक्यम् शक्य pos=a,g=n,c=1,n=s
वा वा pos=i
वेदितुम् विद् pos=vi
pos=i
वा वा pos=i
अणीयान् अणीयस् pos=a,g=m,c=1,n=s
क्षुर क्षुर pos=n,comp=y
धारायाः धारा pos=n,g=f,c=5,n=s
गरीयान् गरीयस् pos=a,g=m,c=1,n=s
पर्वताद् पर्वत pos=n,g=m,c=5,n=s
अपि अपि pos=i