Original

धर्मस्य ह्रियमाणस्य बलवद्भिर्दुरात्मभिः ।या या विक्रियते संस्था ततः सापि प्रणश्यति ॥ ११ ॥

Segmented

धर्मस्य ह्रियमाणस्य बलवद्भिः दुरात्मभिः या या विक्रियते संस्था ततः सा अपि प्रणश्यति

Analysis

Word Lemma Parse
धर्मस्य धर्म pos=n,g=m,c=6,n=s
ह्रियमाणस्य हृ pos=va,g=m,c=6,n=s,f=part
बलवद्भिः बलवत् pos=a,g=m,c=3,n=p
दुरात्मभिः दुरात्मन् pos=a,g=m,c=3,n=p
या यद् pos=n,g=f,c=1,n=s
या यद् pos=n,g=f,c=1,n=s
विक्रियते विकृ pos=v,p=3,n=s,l=lat
संस्था संस्था pos=n,g=f,c=1,n=s
ततः ततस् pos=i
सा तद् pos=n,g=f,c=1,n=s
अपि अपि pos=i
प्रणश्यति प्रणश् pos=v,p=3,n=s,l=lat