Original

ते चेत्सर्वे प्रमाणं वै प्रमाणं तन्न विद्यते ।प्रमाणे चाप्रमाणे च विरुद्धे शास्त्रता कुतः ॥ १० ॥

Segmented

ते चेत् सर्वे प्रमाणम् वै प्रमाणम् तत् न विद्यते प्रमाणे च अप्रमाणे च विरुद्धे शास्त्र-ता कुतः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
चेत् चेद् pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
प्रमाणम् प्रमाण pos=n,g=n,c=1,n=s
वै वै pos=i
प्रमाणम् प्रमाण pos=n,g=n,c=1,n=s
तत् तद् pos=n,g=n,c=1,n=s
pos=i
विद्यते विद् pos=v,p=3,n=s,l=lat
प्रमाणे प्रमाण pos=n,g=n,c=7,n=s
pos=i
अप्रमाणे अप्रमाण pos=n,g=n,c=7,n=s
pos=i
विरुद्धे विरुध् pos=va,g=n,c=7,n=s,f=part
शास्त्र शास्त्र pos=n,comp=y
ता ता pos=n,g=f,c=1,n=s
कुतः कुतस् pos=i