Original

युधिष्ठिर उवाच ।सूक्ष्मं साधु समादिष्टं भवता धर्मलक्षणम् ।प्रतिभा त्वस्ति मे काचित्तां ब्रूयामनुमानतः ॥ १ ॥

Segmented

युधिष्ठिर उवाच सूक्ष्मम् साधु समादिष्टम् भवता धर्म-लक्षणम् प्रतिभा तु अस्ति मे काचित् ताम् ब्रूयाम् अनुमानतः

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
सूक्ष्मम् सूक्ष्म pos=a,g=n,c=1,n=s
साधु साधु pos=a,g=n,c=2,n=s
समादिष्टम् समादिस् pos=va,g=n,c=1,n=s,f=part
भवता भवत् pos=a,g=m,c=3,n=s
धर्म धर्म pos=n,comp=y
लक्षणम् लक्षण pos=n,g=n,c=1,n=s
प्रतिभा प्रतिभा pos=n,g=f,c=1,n=s
तु तु pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
मे मद् pos=n,g=,c=6,n=s
काचित् कश्चित् pos=n,g=f,c=1,n=s
ताम् तद् pos=n,g=f,c=2,n=s
ब्रूयाम् ब्रू pos=v,p=1,n=s,l=vidhilin
अनुमानतः अनुमान pos=n,g=n,c=5,n=s