Original

अभीतः शुचिरभ्येति राजद्वारमशङ्कितः ।न हि दुश्चरितं किंचिदन्तरात्मनि पश्यति ॥ ९ ॥

Segmented

अभीतः शुचिः अभ्येति राज-द्वारम् अशङ्कितः न हि दुश्चरितम् किंचिद् अन्तरात्मनि पश्यति

Analysis

Word Lemma Parse
अभीतः अभीत pos=a,g=m,c=1,n=s
शुचिः शुचि pos=a,g=m,c=1,n=s
अभ्येति अभी pos=v,p=3,n=s,l=lat
राज राजन् pos=n,comp=y
द्वारम् द्वार pos=n,g=n,c=2,n=s
अशङ्कितः अशङ्कित pos=a,g=m,c=1,n=s
pos=i
हि हि pos=i
दुश्चरितम् दुश्चरित pos=n,g=n,c=2,n=s
किंचिद् कश्चित् pos=n,g=n,c=2,n=s
अन्तरात्मनि अन्तरात्मन् pos=n,g=m,c=7,n=s
पश्यति दृश् pos=v,p=3,n=s,l=lat