Original

यदास्य तद्धरन्त्यन्ये तदा राजानमिच्छति ।तदा तेषां स्पृहयते ये वै तुष्टाः स्वकैर्धनैः ॥ ८ ॥

Segmented

यदा अस्य तत् हरन्ति अन्ये तदा राजानम् इच्छति तदा तेषाम् स्पृहयते ये वै तुष्टाः स्वकैः धनैः

Analysis

Word Lemma Parse
यदा यदा pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
तत् तद् pos=n,g=n,c=2,n=s
हरन्ति हृ pos=v,p=3,n=p,l=lat
अन्ये अन्य pos=n,g=m,c=1,n=p
तदा तदा pos=i
राजानम् राजन् pos=n,g=m,c=2,n=s
इच्छति इष् pos=v,p=3,n=s,l=lat
तदा तदा pos=i
तेषाम् तद् pos=n,g=m,c=6,n=p
स्पृहयते स्पृहय् pos=v,p=3,n=s,l=lat
ये यद् pos=n,g=m,c=1,n=p
वै वै pos=i
तुष्टाः तुष् pos=va,g=m,c=1,n=p,f=part
स्वकैः स्वक pos=a,g=n,c=3,n=p
धनैः धन pos=n,g=n,c=3,n=p