Original

यदाधर्मसमाविष्टो धनं गृह्णाति तस्करः ।रमते निर्हरन्स्तेनः परवित्तमराजके ॥ ७ ॥

Segmented

यदा अधर्म-समाविष्टः धनम् गृह्णाति तस्करः रमते निर्हरन् स्तेनः पर-वित्तम् अराजके

Analysis

Word Lemma Parse
यदा यदा pos=i
अधर्म अधर्म pos=n,comp=y
समाविष्टः समाविश् pos=va,g=m,c=1,n=s,f=part
धनम् धन pos=n,g=n,c=2,n=s
गृह्णाति ग्रह् pos=v,p=3,n=s,l=lat
तस्करः तस्कर pos=n,g=m,c=1,n=s
रमते रम् pos=v,p=3,n=s,l=lat
निर्हरन् निर्हृ pos=va,g=m,c=1,n=s,f=part
स्तेनः स्तेन pos=n,g=m,c=1,n=s
पर पर pos=n,comp=y
वित्तम् वित्त pos=n,g=n,c=2,n=s
अराजके अराजक pos=n,g=n,c=7,n=s