Original

अपापवादी भवति यदा भवति धर्मवित् ।धर्मस्य निष्ठा स्वाचारस्तमेवाश्रित्य भोत्स्यसे ॥ ६ ॥

Segmented

अपाप-वादी भवति यदा भवति धर्म-विद् धर्मस्य निष्ठा सु आचारः तम् एव आश्रित्य भोत्स्यसे

Analysis

Word Lemma Parse
अपाप अपाप pos=a,comp=y
वादी वादिन् pos=a,g=m,c=1,n=s
भवति भू pos=v,p=3,n=s,l=lat
यदा यदा pos=i
भवति भू pos=v,p=3,n=s,l=lat
धर्म धर्म pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s
धर्मस्य धर्म pos=n,g=m,c=6,n=s
निष्ठा निष्ठा pos=n,g=f,c=1,n=s
सु सु pos=i
आचारः आचार pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
एव एव pos=i
आश्रित्य आश्रि pos=vi
भोत्स्यसे बुध् pos=v,p=2,n=s,l=lrt