Original

अपि ह्युक्तानि कर्माणि व्यवस्यन्त्युत्तरावरे ।लोकयात्रार्थमेवेह धर्मस्य नियमः कृतः ।उभयत्र सुखोदर्क इह चैव परत्र च ॥ ४ ॥

Segmented

अपि हि उक्तानि कर्माणि व्यवस्यन्ति उत्तर-अवरे लोकयात्रा-अर्थम् एव इह धर्मस्य नियमः कृतः उभयत्र सुख-उदर्कः इह च एव परत्र च

Analysis

Word Lemma Parse
अपि अपि pos=i
हि हि pos=i
उक्तानि वच् pos=va,g=n,c=1,n=p,f=part
कर्माणि कर्मन् pos=n,g=n,c=1,n=p
व्यवस्यन्ति व्यवसा pos=v,p=3,n=p,l=lat
उत्तर उत्तर pos=a,comp=y
अवरे अवर pos=a,g=m,c=7,n=s
लोकयात्रा लोकयात्रा pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
एव एव pos=i
इह इह pos=i
धर्मस्य धर्म pos=n,g=m,c=6,n=s
नियमः नियम pos=n,g=m,c=1,n=s
कृतः कृ pos=va,g=m,c=1,n=s,f=part
उभयत्र उभयत्र pos=i
सुख सुख pos=n,comp=y
उदर्कः उदर्क pos=n,g=m,c=1,n=s
इह इह pos=i
pos=i
एव एव pos=i
परत्र परत्र pos=i
pos=i