Original

भीष्म उवाच ।सदाचारः स्मृतिर्वेदास्त्रिविधं धर्मलक्षणम् ।चतुर्थमर्थमित्याहुः कवयो धर्मलक्षणम् ॥ ३ ॥

Segmented

भीष्म उवाच सत्-आचारः स्मृतिः वेदाः त्रिविधम् धर्म-लक्षणम् चतुर्थम् अर्थम् इति आहुः कवयो धर्म-लक्षणम्

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
सत् सत् pos=a,comp=y
आचारः आचार pos=n,g=m,c=1,n=s
स्मृतिः स्मृति pos=n,g=f,c=1,n=s
वेदाः वेद pos=n,g=m,c=1,n=p
त्रिविधम् त्रिविध pos=a,g=n,c=1,n=s
धर्म धर्म pos=n,comp=y
लक्षणम् लक्षण pos=n,g=n,c=1,n=s
चतुर्थम् चतुर्थ pos=a,g=n,c=2,n=s
अर्थम् अर्थ pos=n,g=m,c=2,n=s
इति इति pos=i
आहुः अह् pos=v,p=3,n=p,l=lit
कवयो कवि pos=n,g=m,c=1,n=p
धर्म धर्म pos=n,comp=y
लक्षणम् लक्षण pos=n,g=n,c=2,n=s