Original

सर्वं प्रियाभ्युपगतं धर्ममाहुर्मनीषिणः ।पश्यैतं लक्षणोद्देशं धर्माधर्मे युधिष्ठिर ॥ २४ ॥

Segmented

सर्वम् प्रिय-अभ्युपगतम् धर्मम् आहुः मनीषिणः पश्य एतम् लक्षण-उद्देशम् धर्म-अधर्मे युधिष्ठिर

Analysis

Word Lemma Parse
सर्वम् सर्व pos=n,g=m,c=2,n=s
प्रिय प्रिय pos=a,comp=y
अभ्युपगतम् अभ्युपगम् pos=va,g=m,c=2,n=s,f=part
धर्मम् धर्म pos=n,g=m,c=2,n=s
आहुः अह् pos=v,p=3,n=p,l=lit
मनीषिणः मनीषिन् pos=a,g=m,c=1,n=p
पश्य पश् pos=v,p=2,n=s,l=lot
एतम् एतद् pos=n,g=m,c=2,n=s
लक्षण लक्षण pos=n,comp=y
उद्देशम् उद्देश pos=n,g=m,c=2,n=s
धर्म धर्म pos=n,comp=y
अधर्मे अधर्म pos=n,g=m,c=7,n=s
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=8,n=s