Original

यस्मिंस्तु देवाः समये संतिष्ठेरंस्तथा भवेत् ।अथ चेल्लाभसमये स्थितिर्धर्मेऽपि शोभना ॥ २३ ॥

Segmented

यस्मिन् तु देवाः समये संतिष्ठेरन् तथा भवेत् अथ चेद् लाभ-समये स्थितिः धर्मे ऽपि शोभना

Analysis

Word Lemma Parse
यस्मिन् यद् pos=n,g=m,c=7,n=s
तु तु pos=i
देवाः देव pos=n,g=m,c=1,n=p
समये समय pos=n,g=m,c=7,n=s
संतिष्ठेरन् संस्था pos=v,p=3,n=p,l=vidhilin
तथा तथा pos=i
भवेत् भू pos=v,p=3,n=s,l=vidhilin
अथ अथ pos=i
चेद् चेद् pos=i
लाभ लाभ pos=n,comp=y
समये समय pos=n,g=m,c=7,n=s
स्थितिः स्थिति pos=n,g=f,c=1,n=s
धर्मे धर्म pos=n,g=m,c=7,n=s
ऽपि अपि pos=i
शोभना शोभन pos=a,g=f,c=1,n=s