Original

अतिरिक्तैः संविभजेद्भोगैरन्यानकिंचनान् ।एतस्मात्कारणाद्धात्रा कुसीदं संप्रवर्तितम् ॥ २२ ॥

Segmented

अतिरिक्तैः संविभजेद् भोगैः अन्यान् अकिंचनान् एतस्मात् कारणाद् धात्रा कुसीदम् सम्प्रवर्तितम्

Analysis

Word Lemma Parse
अतिरिक्तैः अतिरिच् pos=va,g=m,c=3,n=p,f=part
संविभजेद् संविभज् pos=v,p=3,n=s,l=vidhilin
भोगैः भोग pos=n,g=m,c=3,n=p
अन्यान् अन्य pos=n,g=m,c=2,n=p
अकिंचनान् अकिञ्चन pos=a,g=m,c=2,n=p
एतस्मात् एतद् pos=n,g=n,c=5,n=s
कारणाद् कारण pos=n,g=n,c=5,n=s
धात्रा धातृ pos=n,g=m,c=3,n=s
कुसीदम् कुसीद pos=n,g=n,c=1,n=s
सम्प्रवर्तितम् सम्प्रवर्तय् pos=va,g=n,c=1,n=s,f=part