Original

जीवितुं यः स्वयं चेच्छेत्कथं सोऽन्यं प्रघातयेत् ।यद्यदात्मन इच्छेत तत्परस्यापि चिन्तयेत् ॥ २१ ॥

Segmented

जीवितुम् यः स्वयम् च इच्छेत् कथम् सो ऽन्यम् प्रघातयेत् यद् यद् आत्मन इच्छेत तत् परस्य अपि चिन्तयेत्

Analysis

Word Lemma Parse
जीवितुम् जीव् pos=vi
यः यद् pos=n,g=m,c=1,n=s
स्वयम् स्वयम् pos=i
pos=i
इच्छेत् इष् pos=v,p=3,n=s,l=vidhilin
कथम् कथम् pos=i
सो तद् pos=n,g=m,c=1,n=s
ऽन्यम् अन्य pos=n,g=m,c=2,n=s
प्रघातयेत् प्रघातय् pos=v,p=3,n=s,l=vidhilin
यद् यद् pos=n,g=n,c=2,n=s
यद् यद् pos=n,g=n,c=2,n=s
आत्मन आत्मन् pos=n,g=m,c=6,n=s
इच्छेत इष् pos=v,p=3,n=s,l=vidhilin
तत् तद् pos=n,g=n,c=2,n=s
परस्य पर pos=n,g=m,c=6,n=s
अपि अपि pos=i
चिन्तयेत् चिन्तय् pos=v,p=3,n=s,l=vidhilin