Original

योऽन्यस्य स्यादुपपतिः स कं किं वक्तुमर्हति ।यदन्यस्तस्य तत्कुर्यान्न मृष्येदिति मे मतिः ॥ २० ॥

Segmented

यो ऽन्यस्य स्याद् उपपतिः स कम् किम् वक्तुम् अर्हति यद् अन्यः तस्य तत् कुर्यात् न मृष्येद् इति मे मतिः

Analysis

Word Lemma Parse
यो यद् pos=n,g=m,c=1,n=s
ऽन्यस्य अन्य pos=n,g=m,c=6,n=s
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
उपपतिः उपपति pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
कम् pos=n,g=m,c=2,n=s
किम् pos=n,g=n,c=2,n=s
वक्तुम् वच् pos=vi
अर्हति अर्ह् pos=v,p=3,n=s,l=lat
यद् यद् pos=n,g=n,c=2,n=s
अन्यः अन्य pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
तत् तद् pos=n,g=n,c=2,n=s
कुर्यात् कृ pos=v,p=3,n=s,l=vidhilin
pos=i
मृष्येद् मृष् pos=v,p=3,n=s,l=vidhilin
इति इति pos=i
मे मद् pos=n,g=,c=6,n=s
मतिः मति pos=n,g=f,c=1,n=s