Original

यदन्यैर्विहितं नेच्छेदात्मनः कर्म पूरुषः ।न तत्परेषु कुर्वीत जानन्नप्रियमात्मनः ॥ १९ ॥

Segmented

यद् अन्यैः विहितम् न इच्छेत् आत्मनः कर्म पूरुषः न तत् परेषु कुर्वीत जानन्न् अप्रियम् आत्मनः

Analysis

Word Lemma Parse
यद् यद् pos=n,g=n,c=2,n=s
अन्यैः अन्य pos=n,g=m,c=3,n=p
विहितम् विधा pos=va,g=n,c=2,n=s,f=part
pos=i
इच्छेत् इष् pos=v,p=3,n=s,l=vidhilin
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
कर्म कर्मन् pos=n,g=n,c=2,n=s
पूरुषः पूरुष pos=n,g=m,c=1,n=s
pos=i
तत् तद् pos=n,g=n,c=2,n=s
परेषु पर pos=n,g=m,c=7,n=p
कुर्वीत कृ pos=v,p=3,n=s,l=vidhilin
जानन्न् ज्ञा pos=va,g=m,c=1,n=s,f=part
अप्रियम् अप्रिय pos=a,g=n,c=2,n=s
आत्मनः आत्मन् pos=n,g=m,c=6,n=s