Original

यदा नियतिकार्पण्यमथैषामेव रोचते ।न ह्यत्यन्तं धनवन्तो भवन्ति सुखिनोऽपि वा ॥ १८ ॥

Segmented

यदा नियति-कार्पण्यम् अथ एषाम् एव रोचते न हि अत्यन्तम् धनवन्तो भवन्ति सुखिनो ऽपि वा

Analysis

Word Lemma Parse
यदा यदा pos=i
नियति नियति pos=n,comp=y
कार्पण्यम् कार्पण्य pos=n,g=n,c=1,n=s
अथ अथ pos=i
एषाम् इदम् pos=n,g=m,c=6,n=p
एव एव pos=i
रोचते रुच् pos=v,p=3,n=s,l=lat
pos=i
हि हि pos=i
अत्यन्तम् अत्यन्तम् pos=i
धनवन्तो धनवत् pos=a,g=m,c=1,n=p
भवन्ति भू pos=v,p=3,n=p,l=lat
सुखिनो सुखिन् pos=a,g=m,c=1,n=p
ऽपि अपि pos=i
वा वा pos=i